কৃদন্ত - अप + द्राख् + णिच् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अपद्राखणम्
अनीयर्
अपद्राखणीयः - अपद्राखणीया
ण्वुल्
अपद्राखकः - अपद्राखिका
तुमुँन्
अपद्राखयितुम्
तव्य
अपद्राखयितव्यः - अपद्राखयितव्या
तृच्
अपद्राखयिता - अपद्राखयित्री
ल्यप्
अपद्राख्य
क्तवतुँ
अपद्राखितवान् - अपद्राखितवती
क्त
अपद्राखितः - अपद्राखिता
शतृँ
अपद्राखयन् - अपद्राखयन्ती
शानच्
अपद्राखयमाणः - अपद्राखयमाणा
यत्
अपद्राख्यः - अपद्राख्या
अच्
अपद्राखः - अपद्राखा
युच्
अपद्राखणा


সনাদি প্রত্যয়

উপসর্গ