কৃদন্ত - अधि + तृंह् - तृंहूँ हिंसार्थाः - तुदादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अधितृंहणम्
अनीयर्
अधितृंहणीयः - अधितृंहणीया
ण्वुल्
अधितृंहकः - अधितृंहिका
तुमुँन्
अधितृंहितुम् / अधितृण्ढुम्
तव्य
अधितृंहितव्यः / अधितृण्ढव्यः - अधितृंहितव्या / अधितृण्ढव्या
तृच्
अधितृंहिता / अधितृण्ढा - अधितृंहित्री / अधितृण्ढ्री
ल्यप्
अधितृह्य
क्तवतुँ
अधितृढवान् - अधितृढवती
क्त
अधितृढः - अधितृढा
शतृँ
अधितृंहन् - अधितृंहन्ती / अधितृंहती
ण्यत्
अधितृंह्यः - अधितृंह्या
अच्
अधितृंहः - अधितृंहा
घञ्
अधितृंहः
अधितृंहा


সনাদি প্রত্যয়

উপসর্গ