কৃদন্ত - अति + हृ + सन् + णिच् - हृ प्रसह्यकरणे - जुहोत्यादिः - अनिट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
अतिजिहीर्षणम्
अनीयर्
अतिजिहीर्षणीयः - अतिजिहीर्षणीया
ण्वुल्
अतिजिहीर्षकः - अतिजिहीर्षिका
तुमुँन्
अतिजिहीर्षयितुम्
तव्य
अतिजिहीर्षयितव्यः - अतिजिहीर्षयितव्या
तृच्
अतिजिहीर्षयिता - अतिजिहीर्षयित्री
ल्यप्
अतिजिहीर्ष्य
क्तवतुँ
अतिजिहीर्षितवान् - अतिजिहीर्षितवती
क्त
अतिजिहीर्षितः - अतिजिहीर्षिता
शतृँ
अतिजिहीर्षयत् / अतिजिहीर्षयद् - अतिजिहीर्षयन्ती
शानच्
अतिजिहीर्षयमाणः - अतिजिहीर्षयमाणा
यत्
अतिजिहीर्ष्यः - अतिजिहीर्ष्या
अच्
अतिजिहीर्षः - अतिजिहीर्षा
अतिजिहीर्षा


সনাদি প্রত্যয়

উপসর্গ



অন্যান্য