সংস্কৃত কৃত প্রত্যয় অনুশীলন - সত্যি অথবা মিথ্যা

সত্যি অথবা মিথ্যা

स्वद् - ष्वदँ आस्वादने भ्वादिः + घञ् = स्वादः
स्वद् - ष्वदँ आस्वादने भ्वादिः + ण्यत् (नपुं) = स्वाद्यम्
स्वद् - ष्वदँ आस्वादने भ्वादिः + तव्य (पुं) = स्वदितव्यः
स्वद् - ष्वदँ आस्वादने भ्वादिः + ण्वुल् (नपुं) = स्वादकम्
स्वद् - ष्वदँ आस्वादने भ्वादिः + क्तवतुँ (स्त्री) = स्वदितवती