কৃদন্ত - प्रति + नन्द् + यङ् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
प्रतिनानन्द्येषणम्
अनीयर्
प्रतिनानन्द्येषणीयः - प्रतिनानन्द्येषणीया
ण्वुल्
प्रतिनानन्द्येषकः - प्रतिनानन्द्येषिका
तुमुँन्
प्रतिनानन्द्येषितुम्
तव्य
प्रतिनानन्द्येषितव्यः - प्रतिनानन्द्येषितव्या
तृच्
प्रतिनानन्द्येषिता - प्रतिनानन्द्येषित्री
ल्यप्
प्रतिनानन्द्येष्य
क्तवतुँ
प्रतिनानन्द्येषितवान् - प्रतिनानन्द्येषितवती
क्त
प्रतिनानन्द्येषितः - प्रतिनानन्द्येषिता
शानच्
प्रतिनानन्द्येषमाणः - प्रतिनानन्द्येषमाणा
यत्
प्रतिनानन्द्येष्यः - प्रतिनानन्द्येष्या
अच्
प्रतिनानन्द्येषः - प्रतिनानन्द्येषा
घञ्
प्रतिनानन्द्येषः
प्रतिनानन्द्येषा


সনাদি প্ৰত্যয়

উপসৰ্গ