কৃদন্ত - नि + नन्द् + यङ् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निनानन्द्येषणम्
अनीयर्
निनानन्द्येषणीयः - निनानन्द्येषणीया
ण्वुल्
निनानन्द्येषकः - निनानन्द्येषिका
तुमुँन्
निनानन्द्येषितुम्
तव्य
निनानन्द्येषितव्यः - निनानन्द्येषितव्या
तृच्
निनानन्द्येषिता - निनानन्द्येषित्री
ल्यप्
निनानन्द्येष्य
क्तवतुँ
निनानन्द्येषितवान् - निनानन्द्येषितवती
क्त
निनानन्द्येषितः - निनानन्द्येषिता
शानच्
निनानन्द्येषमाणः - निनानन्द्येषमाणा
यत्
निनानन्द्येष्यः - निनानन्द्येष्या
अच्
निनानन्द्येषः - निनानन्द्येषा
घञ्
निनानन्द्येषः
निनानन्द्येषा


সনাদি প্ৰত্যয়

উপসৰ্গ