কৃদন্ত - प्रति + नन्द् + सन् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
प्रतिनिनन्दिषणम्
अनीयर्
प्रतिनिनन्दिषणीयः - प्रतिनिनन्दिषणीया
ण्वुल्
प्रतिनिनन्दिषकः - प्रतिनिनन्दिषिका
तुमुँन्
प्रतिनिनन्दिषितुम्
तव्य
प्रतिनिनन्दिषितव्यः - प्रतिनिनन्दिषितव्या
तृच्
प्रतिनिनन्दिषिता - प्रतिनिनन्दिषित्री
ल्यप्
प्रतिनिनन्दिष्य
क्तवतुँ
प्रतिनिनन्दिषितवान् - प्रतिनिनन्दिषितवती
क्त
प्रतिनिनन्दिषितः - प्रतिनिनन्दिषिता
शतृँ
प्रतिनिनन्दिषन् - प्रतिनिनन्दिषन्ती
यत्
प्रतिनिनन्दिष्यः - प्रतिनिनन्दिष्या
अच्
प्रतिनिनन्दिषः - प्रतिनिनन्दिषा
घञ्
प्रतिनिनन्दिषः
प्रतिनिनन्दिषा


সনাদি প্ৰত্যয়

উপসৰ্গ