কৃদন্ত - प्रति + अभि + नन्द् + णिच् + सन् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
प्रत्यभिनिनन्दयिषणम्
अनीयर्
प्रत्यभिनिनन्दयिषणीयः - प्रत्यभिनिनन्दयिषणीया
ण्वुल्
प्रत्यभिनिनन्दयिषकः - प्रत्यभिनिनन्दयिषिका
तुमुँन्
प्रत्यभिनिनन्दयिषयितुम्
तव्य
प्रत्यभिनिनन्दयिषयितव्यः - प्रत्यभिनिनन्दयिषयितव्या
तृच्
प्रत्यभिनिनन्दयिषयिता - प्रत्यभिनिनन्दयिषयित्री
ल्यप्
प्रत्यभिनिनन्दयिषय्य
क्तवतुँ
प्रत्यभिनिनन्दयिषितवान् - प्रत्यभिनिनन्दयिषितवती
क्त
प्रत्यभिनिनन्दयिषितः - प्रत्यभिनिनन्दयिषिता
शतृँ
प्रत्यभिनिनन्दयिषयन् - प्रत्यभिनिनन्दयिषयन्ती
शानच्
प्रत्यभिनिनन्दयिषयमाणः - प्रत्यभिनिनन्दयिषयमाणा
यत्
प्रत्यभिनिनन्दयिष्यः - प्रत्यभिनिनन्दयिष्या
अच्
प्रत्यभिनिनन्दयिषः - प्रत्यभिनिनन्दयिषा
प्रत्यभिनिनन्दयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ