কৃদন্ত - निस् + नन्द् + णिच् + सन् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निर्निनन्दयिषणम्
अनीयर्
निर्निनन्दयिषणीयः - निर्निनन्दयिषणीया
ण्वुल्
निर्निनन्दयिषकः - निर्निनन्दयिषिका
तुमुँन्
निर्निनन्दयिषयितुम्
तव्य
निर्निनन्दयिषयितव्यः - निर्निनन्दयिषयितव्या
तृच्
निर्निनन्दयिषयिता - निर्निनन्दयिषयित्री
ल्यप्
निर्निनन्दयिषय्य
क्तवतुँ
निर्निनन्दयिषितवान् - निर्निनन्दयिषितवती
क्त
निर्निनन्दयिषितः - निर्निनन्दयिषिता
शतृँ
निर्निनन्दयिषयन् - निर्निनन्दयिषयन्ती
शानच्
निर्निनन्दयिषयमाणः - निर्निनन्दयिषयमाणा
यत्
निर्निनन्दयिष्यः - निर्निनन्दयिष्या
अच्
निर्निनन्दयिषः - निर्निनन्दयिषा
निर्निनन्दयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ