কৃদন্ত - निस् + मङ्क् + णिच् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
निर्मिमङ्कयिषणम्
अनीयर्
निर्मिमङ्कयिषणीयः - निर्मिमङ्कयिषणीया
ण्वुल्
निर्मिमङ्कयिषकः - निर्मिमङ्कयिषिका
तुमुँन्
निर्मिमङ्कयिषयितुम्
तव्य
निर्मिमङ्कयिषयितव्यः - निर्मिमङ्कयिषयितव्या
तृच्
निर्मिमङ्कयिषयिता - निर्मिमङ्कयिषयित्री
ल्यप्
निर्मिमङ्कयिषय्य
क्तवतुँ
निर्मिमङ्कयिषितवान् - निर्मिमङ्कयिषितवती
क्त
निर्मिमङ्कयिषितः - निर्मिमङ्कयिषिता
शतृँ
निर्मिमङ्कयिषयन् - निर्मिमङ्कयिषयन्ती
शानच्
निर्मिमङ्कयिषयमाणः - निर्मिमङ्कयिषयमाणा
यत्
निर्मिमङ्कयिष्यः - निर्मिमङ्कयिष्या
अच्
निर्मिमङ्कयिषः - निर्मिमङ्कयिषा
निर्मिमङ्कयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ