কৃদন্ত - अप + मङ्क् + णिच् + सन् + णिच् - मकिँ मण्डने - भ्वादिः - सेट्


 
কৃৎ প্ৰত্যয়
কৃদন্ত
ल्युट्
अपमिमङ्कयिषणम्
अनीयर्
अपमिमङ्कयिषणीयः - अपमिमङ्कयिषणीया
ण्वुल्
अपमिमङ्कयिषकः - अपमिमङ्कयिषिका
तुमुँन्
अपमिमङ्कयिषयितुम्
तव्य
अपमिमङ्कयिषयितव्यः - अपमिमङ्कयिषयितव्या
तृच्
अपमिमङ्कयिषयिता - अपमिमङ्कयिषयित्री
ल्यप्
अपमिमङ्कयिषय्य
क्तवतुँ
अपमिमङ्कयिषितवान् - अपमिमङ्कयिषितवती
क्त
अपमिमङ्कयिषितः - अपमिमङ्कयिषिता
शतृँ
अपमिमङ्कयिषयन् - अपमिमङ्कयिषयन्ती
शानच्
अपमिमङ्कयिषयमाणः - अपमिमङ्कयिषयमाणा
यत्
अपमिमङ्कयिष्यः - अपमिमङ्कयिष्या
अच्
अपमिमङ्कयिषः - अपमिमङ्कयिषा
अपमिमङ्कयिषा


সনাদি প্ৰত্যয়

উপসৰ্গ