स्पृह శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्पृहम्
स्पृहे
स्पृहाणि
సంబోధన
स्पृह
स्पृहे
स्पृहाणि
ద్వితీయా
स्पृहम्
स्पृहे
स्पृहाणि
తృతీయా
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
చతుర్థీ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
పంచమీ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
షష్ఠీ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
సప్తమీ
स्पृहे
स्पृहयोः
स्पृहेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
स्पृहम्
स्पृहे
स्पृहाणि
సంబోధన
स्पृह
स्पृहे
स्पृहाणि
ద్వితీయా
स्पृहम्
स्पृहे
स्पृहाणि
తృతీయా
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
చతుర్థీ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
పంచమీ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
షష్ఠీ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
సప్తమీ
स्पृहे
स्पृहयोः
स्पृहेषु
ఇతరులు