स्पृहा శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्पृहा
स्पृहे
स्पृहाः
సంబోధన
स्पृहे
स्पृहे
स्पृहाः
ద్వితీయా
स्पृहाम्
स्पृहे
स्पृहाः
తృతీయా
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
చతుర్థీ
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
పంచమీ
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
షష్ఠీ
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
సప్తమీ
स्पृहायाम्
स्पृहयोः
स्पृहासु
ఏక.
ద్వి.
బహు.
ప్రథమా
स्पृहा
स्पृहे
स्पृहाः
సంబోధన
स्पृहे
स्पृहे
स्पृहाः
ద్వితీయా
स्पृहाम्
स्पृहे
स्पृहाः
తృతీయా
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
చతుర్థీ
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
పంచమీ
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
షష్ఠీ
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
సప్తమీ
स्पृहायाम्
स्पृहयोः
स्पृहासु
ఇతరులు