Declension of सिञ्चमान
(Masculine)
Singular
Dual
Plural
Nominative
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
Vocative
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
Accusative
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
Instrumental
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
Dative
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
Ablative
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
Genitive
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
Locative
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
Sing.
Dual
Plu.
Nomin.
सिञ्चमानः
सिञ्चमानौ
सिञ्चमानाः
Vocative
सिञ्चमान
सिञ्चमानौ
सिञ्चमानाः
Accus.
सिञ्चमानम्
सिञ्चमानौ
सिञ्चमानान्
Instrum.
सिञ्चमानेन
सिञ्चमानाभ्याम्
सिञ्चमानैः
Dative
सिञ्चमानाय
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
Ablative
सिञ्चमानात् / सिञ्चमानाद्
सिञ्चमानाभ्याम्
सिञ्चमानेभ्यः
Genitive
सिञ्चमानस्य
सिञ्चमानयोः
सिञ्चमानानाम्
Locative
सिञ्चमाने
सिञ्चमानयोः
सिञ्चमानेषु
Others