Declension of सिञ्चमाना
(Feminine)
Singular
Dual
Plural
Nominative
सिञ्चमाना
सिञ्चमाने
सिञ्चमानाः
Vocative
सिञ्चमाने
सिञ्चमाने
सिञ्चमानाः
Accusative
सिञ्चमानाम्
सिञ्चमाने
सिञ्चमानाः
Instrumental
सिञ्चमानया
सिञ्चमानाभ्याम्
सिञ्चमानाभिः
Dative
सिञ्चमानायै
सिञ्चमानाभ्याम्
सिञ्चमानाभ्यः
Ablative
सिञ्चमानायाः
सिञ्चमानाभ्याम्
सिञ्चमानाभ्यः
Genitive
सिञ्चमानायाः
सिञ्चमानयोः
सिञ्चमानानाम्
Locative
सिञ्चमानायाम्
सिञ्चमानयोः
सिञ्चमानासु
Sing.
Dual
Plu.
Nomin.
सिञ्चमाना
सिञ्चमाने
सिञ्चमानाः
Vocative
सिञ्चमाने
सिञ्चमाने
सिञ्चमानाः
Accus.
सिञ्चमानाम्
सिञ्चमाने
सिञ्चमानाः
Instrum.
सिञ्चमानया
सिञ्चमानाभ्याम्
सिञ्चमानाभिः
Dative
सिञ्चमानायै
सिञ्चमानाभ्याम्
सिञ्चमानाभ्यः
Ablative
सिञ्चमानायाः
सिञ्चमानाभ्याम्
सिञ्चमानाभ्यः
Genitive
सिञ्चमानायाः
सिञ्चमानयोः
सिञ्चमानानाम्
Locative
सिञ्चमानायाम्
सिञ्चमानयोः
सिञ्चमानासु
Others