Declension of वैमन

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैमनः
वैमनौ
वैमनाः
Vocative
वैमन
वैमनौ
वैमनाः
Accusative
वैमनम्
वैमनौ
वैमनान्
Instrumental
वैमनेन
वैमनाभ्याम्
वैमनैः
Dative
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
Ablative
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
Genitive
वैमनस्य
वैमनयोः
वैमनानाम्
Locative
वैमने
वैमनयोः
वैमनेषु
 
Sing.
Dual
Plu.
Nomin.
वैमनः
वैमनौ
वैमनाः
Vocative
वैमन
वैमनौ
वैमनाः
Accus.
वैमनम्
वैमनौ
वैमनान्
Instrum.
वैमनेन
वैमनाभ्याम्
वैमनैः
Dative
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
Ablative
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
Genitive
वैमनस्य
वैमनयोः
वैमनानाम्
Locative
वैमने
वैमनयोः
वैमनेषु


Others