Declension of वैमनी
(Feminine)
Singular
Dual
Plural
Nominative
वैमनी
वैमन्यौ
वैमन्यः
Vocative
वैमनि
वैमन्यौ
वैमन्यः
Accusative
वैमनीम्
वैमन्यौ
वैमनीः
Instrumental
वैमन्या
वैमनीभ्याम्
वैमनीभिः
Dative
वैमन्यै
वैमनीभ्याम्
वैमनीभ्यः
Ablative
वैमन्याः
वैमनीभ्याम्
वैमनीभ्यः
Genitive
वैमन्याः
वैमन्योः
वैमनीनाम्
Locative
वैमन्याम्
वैमन्योः
वैमनीषु
Sing.
Dual
Plu.
Nomin.
वैमनी
वैमन्यौ
वैमन्यः
Vocative
वैमनि
वैमन्यौ
वैमन्यः
Accus.
वैमनीम्
वैमन्यौ
वैमनीः
Instrum.
वैमन्या
वैमनीभ्याम्
वैमनीभिः
Dative
वैमन्यै
वैमनीभ्याम्
वैमनीभ्यः
Ablative
वैमन्याः
वैमनीभ्याम्
वैमनीभ्यः
Genitive
वैमन्याः
वैमन्योः
वैमनीनाम्
Locative
वैमन्याम्
वैमन्योः
वैमनीषु
Others