वेपयितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
సంబోధన
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
ద్వితీయా
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
తృతీయా
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
చతుర్థీ
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
పంచమీ
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
షష్ఠీ
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
సప్తమీ
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
సంబోధన
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
ద్వితీయా
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
తృతీయా
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
చతుర్థీ
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
పంచమీ
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
షష్ఠీ
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
సప్తమీ
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु


ఇతరులు