वेपयितव्या శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वेपयितव्या
वेपयितव्ये
वेपयितव्याः
సంబోధన
वेपयितव्ये
वेपयितव्ये
वेपयितव्याः
ద్వితీయా
वेपयितव्याम्
वेपयितव्ये
वेपयितव्याः
తృతీయా
वेपयितव्यया
वेपयितव्याभ्याम्
वेपयितव्याभिः
చతుర్థీ
वेपयितव्यायै
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
పంచమీ
वेपयितव्यायाः
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
షష్ఠీ
वेपयितव्यायाः
वेपयितव्ययोः
वेपयितव्यानाम्
సప్తమీ
वेपयितव्यायाम्
वेपयितव्ययोः
वेपयितव्यासु
ఏక.
ద్వి.
బహు.
ప్రథమా
वेपयितव्या
वेपयितव्ये
वेपयितव्याः
సంబోధన
वेपयितव्ये
वेपयितव्ये
वेपयितव्याः
ద్వితీయా
वेपयितव्याम्
वेपयितव्ये
वेपयितव्याः
తృతీయా
वेपयितव्यया
वेपयितव्याभ्याम्
वेपयितव्याभिः
చతుర్థీ
वेपयितव्यायै
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
పంచమీ
वेपयितव्यायाः
वेपयितव्याभ्याम्
वेपयितव्याभ्यः
షష్ఠీ
वेपयितव्यायाः
वेपयितव्ययोः
वेपयितव्यानाम्
సప్తమీ
वेपयितव्यायाम्
वेपयितव्ययोः
वेपयितव्यासु
ఇతరులు