Declension of वेनितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वेनितव्यः
वेनितव्यौ
वेनितव्याः
Vocative
वेनितव्य
वेनितव्यौ
वेनितव्याः
Accusative
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
Instrumental
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
Dative
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
Ablative
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
Genitive
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
Locative
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
Sing.
Dual
Plu.
Nomin.
वेनितव्यः
वेनितव्यौ
वेनितव्याः
Vocative
वेनितव्य
वेनितव्यौ
वेनितव्याः
Accus.
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
Instrum.
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
Dative
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
Ablative
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
Genitive
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
Locative
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
Others