Declension of वेनितव्या
(Feminine)
Singular
Dual
Plural
Nominative
वेनितव्या
वेनितव्ये
वेनितव्याः
Vocative
वेनितव्ये
वेनितव्ये
वेनितव्याः
Accusative
वेनितव्याम्
वेनितव्ये
वेनितव्याः
Instrumental
वेनितव्यया
वेनितव्याभ्याम्
वेनितव्याभिः
Dative
वेनितव्यायै
वेनितव्याभ्याम्
वेनितव्याभ्यः
Ablative
वेनितव्यायाः
वेनितव्याभ्याम्
वेनितव्याभ्यः
Genitive
वेनितव्यायाः
वेनितव्ययोः
वेनितव्यानाम्
Locative
वेनितव्यायाम्
वेनितव्ययोः
वेनितव्यासु
Sing.
Dual
Plu.
Nomin.
वेनितव्या
वेनितव्ये
वेनितव्याः
Vocative
वेनितव्ये
वेनितव्ये
वेनितव्याः
Accus.
वेनितव्याम्
वेनितव्ये
वेनितव्याः
Instrum.
वेनितव्यया
वेनितव्याभ्याम्
वेनितव्याभिः
Dative
वेनितव्यायै
वेनितव्याभ्याम्
वेनितव्याभ्यः
Ablative
वेनितव्यायाः
वेनितव्याभ्याम्
वेनितव्याभ्यः
Genitive
वेनितव्यायाः
वेनितव्ययोः
वेनितव्यानाम्
Locative
वेनितव्यायाम्
वेनितव्ययोः
वेनितव्यासु
Others