Declension of वाक्य

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
वाक्यम्
वाक्ये
वाक्यानि
Vocative
वाक्य
वाक्ये
वाक्यानि
Accusative
वाक्यम्
वाक्ये
वाक्यानि
Instrumental
वाक्येन
वाक्याभ्याम्
वाक्यैः
Dative
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
Ablative
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
Genitive
वाक्यस्य
वाक्ययोः
वाक्यानाम्
Locative
वाक्ये
वाक्ययोः
वाक्येषु
 
Sing.
Dual
Plu.
Nomin.
वाक्यम्
वाक्ये
वाक्यानि
Vocative
वाक्य
वाक्ये
वाक्यानि
Accus.
वाक्यम्
वाक्ये
वाक्यानि
Instrum.
वाक्येन
वाक्याभ्याम्
वाक्यैः
Dative
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
Ablative
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
Genitive
वाक्यस्य
वाक्ययोः
वाक्यानाम्
Locative
वाक्ये
वाक्ययोः
वाक्येषु


Others