Declension of वाक्य
(Masculine)
Singular
Dual
Plural
Nominative
वाक्यः
वाक्यौ
वाक्याः
Vocative
वाक्य
वाक्यौ
वाक्याः
Accusative
वाक्यम्
वाक्यौ
वाक्यान्
Instrumental
वाक्येन
वाक्याभ्याम्
वाक्यैः
Dative
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
Ablative
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
Genitive
वाक्यस्य
वाक्ययोः
वाक्यानाम्
Locative
वाक्ये
वाक्ययोः
वाक्येषु
Sing.
Dual
Plu.
Nomin.
वाक्यः
वाक्यौ
वाक्याः
Vocative
वाक्य
वाक्यौ
वाक्याः
Accus.
वाक्यम्
वाक्यौ
वाक्यान्
Instrum.
वाक्येन
वाक्याभ्याम्
वाक्यैः
Dative
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
Ablative
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
Genitive
वाक्यस्य
वाक्ययोः
वाक्यानाम्
Locative
वाक्ये
वाक्ययोः
वाक्येषु
Others