Declension of भारत
(Neuter)
Singular
Dual
Plural
Nominative
भारतम्
भारते
भारतानि
Vocative
भारत
भारते
भारतानि
Accusative
भारतम्
भारते
भारतानि
Instrumental
भारतेन
भारताभ्याम्
भारतैः
Dative
भारताय
भारताभ्याम्
भारतेभ्यः
Ablative
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
Genitive
भारतस्य
भारतयोः
भारतानाम्
Locative
भारते
भारतयोः
भारतेषु
Sing.
Dual
Plu.
Nomin.
भारतम्
भारते
भारतानि
Vocative
भारत
भारते
भारतानि
Accus.
भारतम्
भारते
भारतानि
Instrum.
भारतेन
भारताभ्याम्
भारतैः
Dative
भारताय
भारताभ्याम्
भारतेभ्यः
Ablative
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
Genitive
भारतस्य
भारतयोः
भारतानाम्
Locative
भारते
भारतयोः
भारतेषु
Others