Declension of भारती

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
भारती
भारत्यौ
भारत्यः
Vocative
भारति
भारत्यौ
भारत्यः
Accusative
भारतीम्
भारत्यौ
भारतीः
Instrumental
भारत्या
भारतीभ्याम्
भारतीभिः
Dative
भारत्यै
भारतीभ्याम्
भारतीभ्यः
Ablative
भारत्याः
भारतीभ्याम्
भारतीभ्यः
Genitive
भारत्याः
भारत्योः
भारतीनाम्
Locative
भारत्याम्
भारत्योः
भारतीषु
 
Sing.
Dual
Plu.
Nomin.
भारती
भारत्यौ
भारत्यः
Vocative
भारति
भारत्यौ
भारत्यः
Accus.
भारतीम्
भारत्यौ
भारतीः
Instrum.
भारत्या
भारतीभ्याम्
भारतीभिः
Dative
भारत्यै
भारतीभ्याम्
भारतीभ्यः
Ablative
भारत्याः
भारतीभ्याम्
भारतीभ्यः
Genitive
भारत्याः
भारत्योः
भारतीनाम्
Locative
भारत्याम्
भारत्योः
भारतीषु


Others