Declension of पाणिन
(Masculine)
Singular
Dual
Plural
Nominative
पाणिनः
पाणिनौ
पाणिनाः
Vocative
पाणिन
पाणिनौ
पाणिनाः
Accusative
पाणिनम्
पाणिनौ
पाणिनान्
Instrumental
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
Dative
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
Ablative
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
Genitive
पाणिनस्य
पाणिनयोः
पाणिनानाम्
Locative
पाणिने
पाणिनयोः
पाणिनेषु
Sing.
Dual
Plu.
Nomin.
पाणिनः
पाणिनौ
पाणिनाः
Vocative
पाणिन
पाणिनौ
पाणिनाः
Accus.
पाणिनम्
पाणिनौ
पाणिनान्
Instrum.
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
Dative
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
Ablative
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
Genitive
पाणिनस्य
पाणिनयोः
पाणिनानाम्
Locative
पाणिने
पाणिनयोः
पाणिनेषु
Others