Declension of पाणिनी

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
पाणिनी
पाणिन्यौ
पाणिन्यः
Vocative
पाणिनि
पाणिन्यौ
पाणिन्यः
Accusative
पाणिनीम्
पाणिन्यौ
पाणिनीः
Instrumental
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
Dative
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
Ablative
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
Genitive
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
Locative
पाणिन्याम्
पाणिन्योः
पाणिनीषु
 
Sing.
Dual
Plu.
Nomin.
पाणिनी
पाणिन्यौ
पाणिन्यः
Vocative
पाणिनि
पाणिन्यौ
पाणिन्यः
Accus.
पाणिनीम्
पाणिन्यौ
पाणिनीः
Instrum.
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
Dative
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
Ablative
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
Genitive
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
Locative
पाणिन्याम्
पाणिन्योः
पाणिनीषु


Others