धनाढ्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धनाढ्यः
धनाढ्यौ
धनाढ्याः
సంబోధన
धनाढ्य
धनाढ्यौ
धनाढ्याः
ద్వితీయా
धनाढ्यम्
धनाढ्यौ
धनाढ्यान्
తృతీయా
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
చతుర్థీ
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
పంచమీ
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
షష్ఠీ
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
సప్తమీ
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धनाढ्यः
धनाढ्यौ
धनाढ्याः
సంబోధన
धनाढ्य
धनाढ्यौ
धनाढ्याः
ద్వితీయా
धनाढ्यम्
धनाढ्यौ
धनाढ्यान्
తృతీయా
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
చతుర్థీ
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
పంచమీ
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
షష్ఠీ
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
సప్తమీ
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु


ఇతరులు