धनाढ्या శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धनाढ्या
धनाढ्ये
धनाढ्याः
సంబోధన
धनाढ्ये
धनाढ्ये
धनाढ्याः
ద్వితీయా
धनाढ्याम्
धनाढ्ये
धनाढ्याः
తృతీయా
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
చతుర్థీ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
పంచమీ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
షష్ఠీ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
సప్తమీ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धनाढ्या
धनाढ्ये
धनाढ्याः
సంబోధన
धनाढ्ये
धनाढ्ये
धनाढ्याः
ద్వితీయా
धनाढ्याम्
धनाढ्ये
धनाढ्याः
తృతీయా
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
చతుర్థీ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
పంచమీ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
షష్ఠీ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
సప్తమీ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु


ఇతరులు