Conjugation of दृश्
दृशिँर् प्रेक्षणे - भ्वादिः - Active Voice Parasmai Pada
Present Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Perfect Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Perifrastic Future Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Future Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Imperative Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Imperfect Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Potential Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Benedictive Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Aorist Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Conditional Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Present Tense
Sing.
Dual
Plu.
Third
पश्यति
पश्यतः
पश्यन्ति
Second
पश्यसि
पश्यथः
पश्यथ
First
पश्यामि
पश्यावः
पश्यामः
Perfect Past Tense
Sing.
Dual
Plu.
Third
ददर्श
ददृशतुः
ददृशुः
Second
ददर्शिथ / दद्रष्ठ
ददृशथुः
ददृश
First
ददर्श
ददृशिव
ददृशिम
Perifrastic Future Tense
Sing.
Dual
Plu.
Third
द्रष्टा
द्रष्टारौ
द्रष्टारः
Second
द्रष्टासि
द्रष्टास्थः
द्रष्टास्थ
First
द्रष्टास्मि
द्रष्टास्वः
द्रष्टास्मः
Future Tense
Sing.
Dual
Plu.
Third
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
Second
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
First
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः
Imperative Mood
Sing.
Dual
Plu.
Third
पश्यतात् / पश्यताद् / पश्यतु
पश्यताम्
पश्यन्तु
Second
पश्यतात् / पश्यताद् / पश्य
पश्यतम्
पश्यत
First
पश्यानि
पश्याव
पश्याम
Imperfect Past Tense
Sing.
Dual
Plu.
Third
अपश्यत् / अपश्यद्
अपश्यताम्
अपश्यन्
Second
अपश्यः
अपश्यतम्
अपश्यत
First
अपश्यम्
अपश्याव
अपश्याम
Potential Mood
Sing.
Dual
Plu.
Third
पश्येत् / पश्येद्
पश्येताम्
पश्येयुः
Second
पश्येः
पश्येतम्
पश्येत
First
पश्येयम्
पश्येव
पश्येम
Benedictive Mood
Sing.
Dual
Plu.
Third
दृश्यात् / दृश्याद्
दृश्यास्ताम्
दृश्यासुः
Second
दृश्याः
दृश्यास्तम्
दृश्यास्त
First
दृश्यासम्
दृश्यास्व
दृश्यास्म
Aorist Past Tense
Sing.
Dual
Plu.
Third
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
Second
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
First
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म
Conditional Mood
Sing.
Dual
Plu.
Third
अद्रक्ष्यत् / अद्रक्ष्यद्
अद्रक्ष्यताम्
अद्रक्ष्यन्
Second
अद्रक्ष्यः
अद्रक्ष्यतम्
अद्रक्ष्यत
First
अद्रक्ष्यम्
अद्रक्ष्याव
अद्रक्ष्याम