Comparison of various Tenses and Moods of दृश् - दृशिँर् - प्रेक्षणे भ्वादिः - Active Voice Parasmai Pada


 
Third  Singular
पश्यति
ददर्श
द्रष्टा
द्रक्ष्यति
पश्यतात् / पश्यताद् / पश्यतु
अपश्यत् / अपश्यद्
पश्येत् / पश्येद्
दृश्यात् / दृश्याद्
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अद्रक्ष्यत् / अद्रक्ष्यद्
Third  Dual
पश्यतः
ददृशतुः
द्रष्टारौ
द्रक्ष्यतः
पश्यताम्
अपश्यताम्
पश्येताम्
दृश्यास्ताम्
अदर्शताम् / अद्राष्टाम्
अद्रक्ष्यताम्
Third  Plural
पश्यन्ति
ददृशुः
द्रष्टारः
द्रक्ष्यन्ति
पश्यन्तु
अपश्यन्
पश्येयुः
दृश्यासुः
अदर्शन् / अद्राक्षुः
अद्रक्ष्यन्
Second  Singular
पश्यसि
ददर्शिथ / दद्रष्ठ
द्रष्टासि
द्रक्ष्यसि
पश्यतात् / पश्यताद् / पश्य
अपश्यः
पश्येः
दृश्याः
अदर्शः / अद्राक्षीः
अद्रक्ष्यः
Second  Dual
पश्यथः
ददृशथुः
द्रष्टास्थः
द्रक्ष्यथः
पश्यतम्
अपश्यतम्
पश्येतम्
दृश्यास्तम्
अदर्शतम् / अद्राष्टम्
अद्रक्ष्यतम्
Second  Plural
पश्यथ
ददृश
द्रष्टास्थ
द्रक्ष्यथ
पश्यत
अपश्यत
पश्येत
दृश्यास्त
अदर्शत / अद्राष्ट
अद्रक्ष्यत
First  Singular
पश्यामि
ददर्श
द्रष्टास्मि
द्रक्ष्यामि
पश्यानि
अपश्यम्
पश्येयम्
दृश्यासम्
अदर्शम् / अद्राक्षम्
अद्रक्ष्यम्
First  Dual
पश्यावः
ददृशिव
द्रष्टास्वः
द्रक्ष्यावः
पश्याव
अपश्याव
पश्येव
दृश्यास्व
अदर्शाव / अद्राक्ष्व
अद्रक्ष्याव
First  Plural
पश्यामः
ददृशिम
द्रष्टास्मः
द्रक्ष्यामः
पश्याम
अपश्याम
पश्येम
दृश्यास्म
अदर्शाम / अद्राक्ष्म
अद्रक्ष्याम
Third Person  Singular
पश्यति
द्रष्टा
द्रक्ष्यति
पश्यतात् / पश्यताद् / पश्यतु
अपश्यत् / अपश्यद्
पश्येत् / पश्येद्
दृश्यात् / दृश्याद्
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अद्रक्ष्यत् / अद्रक्ष्यद्
Nominative  Dual
पश्यतः
ददृशतुः
द्रष्टारौ
द्रक्ष्यतः
पश्यताम्
अपश्यताम्
पश्येताम्
दृश्यास्ताम्
अदर्शताम् / अद्राष्टाम्
अद्रक्ष्यताम्
Nominative  Plural
पश्यन्ति
ददृशुः
द्रष्टारः
द्रक्ष्यन्ति
पश्यन्तु
अपश्यन्
अदर्शन् / अद्राक्षुः
अद्रक्ष्यन्
Second Person  Singular
पश्यसि
ददर्शिथ / दद्रष्ठ
द्रष्टासि
द्रक्ष्यसि
पश्यतात् / पश्यताद् / पश्य
अपश्यः
अदर्शः / अद्राक्षीः
अद्रक्ष्यः
Second Person  Dual
पश्यथः
ददृशथुः
द्रष्टास्थः
द्रक्ष्यथः
पश्यतम्
अपश्यतम्
दृश्यास्तम्
अदर्शतम् / अद्राष्टम्
अद्रक्ष्यतम्
Second Person  Plural
द्रष्टास्थ
द्रक्ष्यथ
अपश्यत
अदर्शत / अद्राष्ट
अद्रक्ष्यत
First Person  Singular
पश्यामि
द्रष्टास्मि
द्रक्ष्यामि
पश्यानि
अपश्यम्
अदर्शम् / अद्राक्षम्
अद्रक्ष्यम्
First Person  Dual
पश्यावः
ददृशिव
द्रष्टास्वः
द्रक्ष्यावः
पश्याव
अपश्याव
अदर्शाव / अद्राक्ष्व
अद्रक्ष्याव
First Person  Plural
पश्यामः
ददृशिम
द्रष्टास्मः
द्रक्ष्यामः
पश्याम
अपश्याम
अदर्शाम / अद्राक्ष्म
अद्रक्ष्याम