Declension of दान
(Neuter)
Singular
Dual
Plural
Nominative
दानम्
दाने
दानानि
Vocative
दान
दाने
दानानि
Accusative
दानम्
दाने
दानानि
Instrumental
दानेन
दानाभ्याम्
दानैः
Dative
दानाय
दानाभ्याम्
दानेभ्यः
Ablative
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
Genitive
दानस्य
दानयोः
दानानाम्
Locative
दाने
दानयोः
दानेषु
Sing.
Dual
Plu.
Nomin.
दानम्
दाने
दानानि
Vocative
दान
दाने
दानानि
Accus.
दानम्
दाने
दानानि
Instrum.
दानेन
दानाभ्याम्
दानैः
Dative
दानाय
दानाभ्याम्
दानेभ्यः
Ablative
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
Genitive
दानस्य
दानयोः
दानानाम्
Locative
दाने
दानयोः
दानेषु
Others