Declension of दाना

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
दाना
दाने
दानाः
Vocative
दाने
दाने
दानाः
Accusative
दानाम्
दाने
दानाः
Instrumental
दानया
दानाभ्याम्
दानाभिः
Dative
दानायै
दानाभ्याम्
दानाभ्यः
Ablative
दानायाः
दानाभ्याम्
दानाभ्यः
Genitive
दानायाः
दानयोः
दानानाम्
Locative
दानायाम्
दानयोः
दानासु
 
Sing.
Dual
Plu.
Nomin.
दाना
दाने
दानाः
Vocative
दाने
दाने
दानाः
Accus.
दानाम्
दाने
दानाः
Instrum.
दानया
दानाभ्याम्
दानाभिः
Dative
दानायै
दानाभ्याम्
दानाभ्यः
Ablative
दानायाः
दानाभ्याम्
दानाभ्यः
Genitive
दानायाः
दानयोः
दानानाम्
Locative
दानायाम्
दानयोः
दानासु


Others