तमस શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तमसः
तमसौ
तमसाः
સંબોધન
तमस
तमसौ
तमसाः
દ્વિતીયા
तमसम्
तमसौ
तमसान्
તૃતીયા
तमसेन
तमसाभ्याम्
तमसैः
ચતુર્થી
तमसाय
तमसाभ्याम्
तमसेभ्यः
પંચમી
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ષષ્ઠી
तमसस्य
तमसयोः
तमसानाम्
સપ્તમી
तमसे
तमसयोः
तमसेषु
એક.
દ્વિ
બહુ.
પ્રથમા
तमसः
तमसौ
तमसाः
સંબોધન
तमस
तमसौ
तमसाः
દ્વિતીયા
तमसम्
तमसौ
तमसान्
તૃતીયા
तमसेन
तमसाभ्याम्
तमसैः
ચતુર્થી
तमसाय
तमसाभ्याम्
तमसेभ्यः
પંચમી
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ષષ્ઠી
तमसस्य
तमसयोः
तमसानाम्
સપ્તમી
तमसे
तमसयोः
तमसेषु
અન્ય