तमस શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तमसम्
तमसे
तमसानि
સંબોધન
तमस
तमसे
तमसानि
દ્વિતીયા
तमसम्
तमसे
तमसानि
તૃતીયા
तमसेन
तमसाभ्याम्
तमसैः
ચતુર્થી
तमसाय
तमसाभ्याम्
तमसेभ्यः
પંચમી
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ષષ્ઠી
तमसस्य
तमसयोः
तमसानाम्
સપ્તમી
तमसे
तमसयोः
तमसेषु
એક.
દ્વિ
બહુ.
પ્રથમા
तमसम्
तमसे
तमसानि
સંબોધન
तमस
तमसे
तमसानि
દ્વિતીયા
तमसम्
तमसे
तमसानि
તૃતીયા
तमसेन
तमसाभ्याम्
तमसैः
ચતુર્થી
तमसाय
तमसाभ्याम्
तमसेभ्यः
પંચમી
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ષષ્ઠી
तमसस्य
तमसयोः
तमसानाम्
સપ્તમી
तमसे
तमसयोः
तमसेषु
અન્ય