तमसा શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तमसा
तमसे
तमसाः
સંબોધન
तमसे
तमसे
तमसाः
દ્વિતીયા
तमसाम्
तमसे
तमसाः
તૃતીયા
तमसया
तमसाभ्याम्
तमसाभिः
ચતુર્થી
तमसायै
तमसाभ्याम्
तमसाभ्यः
પંચમી
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ષષ્ઠી
तमसायाः
तमसयोः
तमसानाम्
સપ્તમી
तमसायाम्
तमसयोः
तमसासु
એક.
દ્વિ
બહુ.
પ્રથમા
तमसा
तमसे
तमसाः
સંબોધન
तमसे
तमसे
तमसाः
દ્વિતીયા
तमसाम्
तमसे
तमसाः
તૃતીયા
तमसया
तमसाभ्याम्
तमसाभिः
ચતુર્થી
तमसायै
तमसाभ्याम्
तमसाभ्यः
પંચમી
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ષષ્ઠી
तमसायाः
तमसयोः
तमसानाम्
સપ્તમી
तमसायाम्
तमसयोः
तमसासु
અન્ય