Declension of अड
(Masculine)
Singular
Dual
Plural
Nominative
अडः
अडौ
अडाः
Vocative
अड
अडौ
अडाः
Accusative
अडम्
अडौ
अडान्
Instrumental
अडेन
अडाभ्याम्
अडैः
Dative
अडाय
अडाभ्याम्
अडेभ्यः
Ablative
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
Genitive
अडस्य
अडयोः
अडानाम्
Locative
अडे
अडयोः
अडेषु
Sing.
Dual
Plu.
Nomin.
अडः
अडौ
अडाः
Vocative
अड
अडौ
अडाः
Accus.
अडम्
अडौ
अडान्
Instrum.
अडेन
अडाभ्याम्
अडैः
Dative
अडाय
अडाभ्याम्
अडेभ्यः
Ablative
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
Genitive
अडस्य
अडयोः
अडानाम्
Locative
अडे
अडयोः
अडेषु
Others