Declension of अडा
(Feminine)
Singular
Dual
Plural
Nominative
अडा
अडे
अडाः
Vocative
अडे
अडे
अडाः
Accusative
अडाम्
अडे
अडाः
Instrumental
अडया
अडाभ्याम्
अडाभिः
Dative
अडायै
अडाभ्याम्
अडाभ्यः
Ablative
अडायाः
अडाभ्याम्
अडाभ्यः
Genitive
अडायाः
अडयोः
अडानाम्
Locative
अडायाम्
अडयोः
अडासु
Sing.
Dual
Plu.
Nomin.
अडा
अडे
अडाः
Vocative
अडे
अडे
अडाः
Accus.
अडाम्
अडे
अडाः
Instrum.
अडया
अडाभ्याम्
अडाभिः
Dative
अडायै
अडाभ्याम्
अडाभ्यः
Ablative
अडायाः
अडाभ्याम्
अडाभ्यः
Genitive
अडायाः
अडयोः
अडानाम्
Locative
अडायाम्
अडयोः
अडासु
Others