Declension of अच
(Masculine)
Singular
Dual
Plural
Nominative
अचः
अचौ
अचाः
Vocative
अच
अचौ
अचाः
Accusative
अचम्
अचौ
अचान्
Instrumental
अचेन
अचाभ्याम्
अचैः
Dative
अचाय
अचाभ्याम्
अचेभ्यः
Ablative
अचात् / अचाद्
अचाभ्याम्
अचेभ्यः
Genitive
अचस्य
अचयोः
अचानाम्
Locative
अचे
अचयोः
अचेषु
Sing.
Dual
Plu.
Nomin.
अचः
अचौ
अचाः
Vocative
अच
अचौ
अचाः
Accus.
अचम्
अचौ
अचान्
Instrum.
अचेन
अचाभ्याम्
अचैः
Dative
अचाय
अचाभ्याम्
अचेभ्यः
Ablative
अचात् / अचाद्
अचाभ्याम्
अचेभ्यः
Genitive
अचस्य
अचयोः
अचानाम्
Locative
अचे
अचयोः
अचेषु
Others