Declension of अचा

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
अचा
अचे
अचाः
Vocative
अचे
अचे
अचाः
Accusative
अचाम्
अचे
अचाः
Instrumental
अचया
अचाभ्याम्
अचाभिः
Dative
अचायै
अचाभ्याम्
अचाभ्यः
Ablative
अचायाः
अचाभ्याम्
अचाभ्यः
Genitive
अचायाः
अचयोः
अचानाम्
Locative
अचायाम्
अचयोः
अचासु
 
Sing.
Dual
Plu.
Nomin.
अचा
अचे
अचाः
Vocative
अचे
अचे
अचाः
Accus.
अचाम्
अचे
अचाः
Instrum.
अचया
अचाभ्याम्
अचाभिः
Dative
अचायै
अचाभ्याम्
अचाभ्यः
Ablative
अचायाः
अचाभ्याम्
अचाभ्यः
Genitive
अचायाः
अचयोः
अचानाम्
Locative
अचायाम्
अचयोः
अचासु


Others