Declension of अचमान
(Masculine)
Singular
Dual
Plural
Nominative
अचमानः
अचमानौ
अचमानाः
Vocative
अचमान
अचमानौ
अचमानाः
Accusative
अचमानम्
अचमानौ
अचमानान्
Instrumental
अचमानेन
अचमानाभ्याम्
अचमानैः
Dative
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
Ablative
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
Genitive
अचमानस्य
अचमानयोः
अचमानानाम्
Locative
अचमाने
अचमानयोः
अचमानेषु
Sing.
Dual
Plu.
Nomin.
अचमानः
अचमानौ
अचमानाः
Vocative
अचमान
अचमानौ
अचमानाः
Accus.
अचमानम्
अचमानौ
अचमानान्
Instrum.
अचमानेन
अचमानाभ्याम्
अचमानैः
Dative
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
Ablative
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
Genitive
अचमानस्य
अचमानयोः
अचमानानाम्
Locative
अचमाने
अचमानयोः
अचमानेषु
Others