Sanskrit Noun Exercises - Choose The Correct Option
Choose The Correct Option
Convert 'अचमानाभ्याम् ( अ Ending Masculine )' to Nominative case Plural.
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
अचमानः
अचमानौ
अचमानाः
Vocative
अचमान
अचमानौ
अचमानाः
Accus.
अचमानम्
अचमानौ
अचमानान्
Instrum.
अचमानेन
अचमानाभ्याम्
अचमानैः
Dative
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
Ablative
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
Genitive
अचमानस्य
अचमानयोः
अचमानानाम्
Locative
अचमाने
अचमानयोः
अचमानेषु