ह्रेषितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
సంబోధన
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ద్వితీయా
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
తృతీయా
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
చతుర్థీ
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
పంచమీ
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
షష్ఠీ
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
సప్తమీ
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
సంబోధన
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
ద్వితీయా
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
తృతీయా
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
చతుర్థీ
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
పంచమీ
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
షష్ఠీ
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
సప్తమీ
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


ఇతరులు