ह्रेषितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
সম্বোধন
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
দ্বিতীয়া
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
তৃতীয়া
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
চতুর্থী
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
পঞ্চমী
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ষষ্ঠী
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
সপ্তমী
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
সম্বোধন
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
দ্বিতীয়া
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
তৃতীয়া
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
চতুর্থী
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
পঞ্চমী
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ষষ্ঠী
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
সপ্তমী
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


অন্যান্য