Declension of ह्रेषितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
Vocative
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
Accusative
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
Instrumental
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
Dative
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
Ablative
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
Genitive
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
Locative
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
Sing.
Dual
Plu.
Nomin.
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
Vocative
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
Accus.
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
Instrum.
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
Dative
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
Ablative
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
Genitive
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
Locative
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


Others