ह्रेतृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
సంబోధన
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ద్వితీయా
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
తృతీయా
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
చతుర్థీ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
పంచమీ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
షష్ఠీ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
సప్తమీ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
సంబోధన
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ద్వితీయా
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
తృతీయా
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
చతుర్థీ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
పంచమీ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
షష్ఠీ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
సప్తమీ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


ఇతరులు