ह्रेतृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
সম্বোধন
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
দ্বিতীয়া
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
তৃতীয়া
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
চতুর্থী
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
পঞ্চমী
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ষষ্ঠী
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
সপ্তমী
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
সম্বোধন
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
দ্বিতীয়া
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
তৃতীয়া
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
চতুর্থী
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
পঞ্চমী
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ষষ্ঠী
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
সপ্তমী
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


অন্যান্য