Declension of ह्रेतृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
Vocative
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
Accusative
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
Instrumental
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
Dative
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
Ablative
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
Genitive
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
Locative
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
Sing.
Dual
Plu.
Nomin.
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
Vocative
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
Accus.
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
Instrum.
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
Dative
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
Ablative
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
Genitive
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
Locative
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


Others