ह्मलितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
సంబోధన
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ద్వితీయా
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
తృతీయా
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
చతుర్థీ
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
పంచమీ
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
షష్ఠీ
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
సప్తమీ
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
సంబోధన
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
ద్వితీయా
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
తృతీయా
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
చతుర్థీ
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
పంచమీ
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
షష్ఠీ
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
సప్తమీ
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु


ఇతరులు