ह्मलितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
সম্বোধন
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
দ্বিতীয়া
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
তৃতীয়া
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
চতুর্থী
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
পঞ্চমী
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
ষষ্ঠী
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
সপ্তমী
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
সম্বোধন
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
দ্বিতীয়া
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
তৃতীয়া
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
চতুর্থী
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
পঞ্চমী
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
ষষ্ঠী
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
সপ্তমী
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु


অন্যান্য